侧边栏壁纸
博主头像
我的BLOG博主等级

行动起来,活在当下

  • 累计撰写 126 篇文章
  • 累计创建 3 个标签
  • 累计收到 61 条评论

目 录CONTENT

文章目录

般若波罗蜜多心经

Benson
2006-02-05 / 2 评论 / 0 点赞 / 0 阅读 / 2670 字
Prajnaparamita Hrdaya Sutra
  
  Arya-Avalokiteshvaro Bodhisattvo,
  gambhiram prajnaparamitacharyam charamano vyavalokayati,
  sma pancha-skandhas tams cha sva bhava shunyam
  pasyati sma.
  Iha Sariputra:
  Rupam shunyata,
  shunyataiva rupam.
  Rupan na prithak shunyata,
  shunyataya na prithag rupam.
  Yad rupam sa shunyata,
  ya shunyata sa rupam.
  Evam eva
  vedana, samjna, samskara,
  vijnanam.
  Iha Sariputra:
  Sarva dharmah shunyata-laksana,
  Anutpanna aniruddha,
  amala aviamala,
  anuna aparipurnah.
  Tasmaj Chariputra:
  Shunyatayam na rupam,
  na vedana, na samjna, na samskarah,
  na vijnanam.
  Na chaksuh, shrotra, ghrana
  jihva, kaya, manamsi;
  Na rupa, shabda, gandha,
  rasa, sprastavaya dharmah,
  Na chaksur-dhatur
  yavan na manovjnana-dhatuh.
  
  Na avidya,
  na avidya-kshayo,
  yavan na jara-maranam,
  na jara-marana-kshayo.
  Na duhkha, samudaya,
  nirodha, marga.
  Na jnanam,
  na praptir, na apraptih.
  Tasmaj Chariputra:
  Apraptitvad bodhisattvasya,
  prajnaparamitam asritya,
  viharaty achittavaranah.
  Chittavarana-nastitvad atrastro,
  viparyasa atikranto,
  nishtha nirvana praptah.
  Tryadhva vyavasthitah,
  sarva buddhah,
  prajnaparamitam asritya anuttaram
  samyaksambodhim abhisambuddhah.
  Tasmaj jnatavyam:
  Prajnaparamita maha-mantro,
  maha-vidya-mantro,
  anuttara-mantro,
  samasama-mantrah,
  sarva duhkha prasamanah,
  satyam amithyatvat.
  Prajnaparamitayam ukto mantrah.
  Tadyatha:
  Gate, gate
  Para gate
  Para sam gate
  Bodhi, svaha!
  Iti prajnaparamita-hridayam samaptam.

 

般若波罗蜜多心经

  
  观自在菩萨 行深般若波罗蜜多时
  照见五蕴皆空 度一切苦厄
  
  舍利子
  色不异空 空不异色
  色即是空 空即是色
  受想行识 亦复如是
  
  舍利子
  是诸法空相 不生不灭
  不垢不净 不增不减
  是故空中无色 无受想行识
  无眼耳鼻舌身意 无色声香味触法
  无眼界 乃至无意识界
  无无明 亦无无明尽
  乃至无老死 亦无老死尽
  无苦集灭道 无智亦无得 以无所得故
  
  菩提萨陲 依般若波罗蜜多故
  心无挂碍 无挂碍故 无有恐怖
  远离颠倒梦想 究竟涅盘
  
  三世诸佛 依般若波罗蜜多故
  得阿耨多罗三藐三菩提
  
  故知般若波罗蜜多
  是大神咒 是大明咒 是无上咒
  是无等等咒 能除一切苦 真实不虚
  
  故说般若波罗蜜多咒
  即说咒曰 揭谛揭谛 波罗揭谛
  波罗僧揭谛 菩提娑婆诃

(译自唐三藏法师玄奘)

0

评论区